Monday, June 19, 2017

Normal sentences in Sanskrit

सामान्य वाक्यानि

प्रयत्नं करोमि | = I will try (प्रयास करता हूँ ।)

न शक्यते भो: | = No, I can't (नहीं हो सकता यार)

तथा न वदतु | = Don't say that (वैसा मत बोलो)

तत्र कोSपि सन्देहः नास्ति | = there is no doubt about it (वहां पर कोई सन्देह नहीं है ।)

तद् अहं न ज्ञातवान् | = I don't know that (वह मैं नहीं जान पाया ।)

कदा ददाति ? = When are you going to give me? (कब दोगे ।)

अहं कथं वदामि 'कदा इति' ? = How can i say (मैं कैसे बताऊँ कब है ?)

तथा भवति वा? = Can that be so? (क्या वैसा होता है?)

भवतः समयावकाशः अस्ति वा? = Are you free? ( क्या आप मुक्त हो?)

अद्य भवतः कार्यक्रमः कः ? = What are your programs for today (आज आपका कार्यक्रम क्या है ?)

अरे ! पादस्य / हस्तस्य किं अभवत् ? = Oh! what happened to your legs / arms? (अरे पैर और हाथ का क्या हुआ?)

बहुदिनेभ्यः ते परिचिता: | = I have known him for long (बहुत दिनों से वे परिचित है ।)

तस्य कियद् धैर्यं / धार्ष्टयम् ? = How dare he is? (उसका कितना धैर्य है ?)

भवान् न उक्तवान् एव | = You have not told me (आपने बोला ही नहीं?)

अहं किं करोमि ? = What can i do? (मैं क्या करूँ?)

अहं न जानामि | = i do not know (मैं नहीं जानता हूँ )

यथा भवान् इच्छति तथा | = As you wish / say (जैसा आप चाहते हो वैसा?)

भवतु, चिन्तां न करोतु | = Yes, do not bother (रहने दो, चिन्ता मत करो)

तेन किमपि न सिध्यति | = There is no use (उससे कुछ नहीं होता)

सः सर्वथा अप्रयोजकः | = He is good for nothing (वह हमेशा बिना उपयोगाय है)

पुनरपि एकवारं प्रयत्नं कुर्मः | = Let us try once more (फिर से एकबार प्रयास करते हैं)

मौनमेव उचितम् | = Better be quiet (मौन रहना ही उचित है ।)

तत्र अहं किमपि न वदामि | = No comments / I don't want to say anything in this regard. (वहां मैं कुछ नहीं बोलता ।)

तर्हि समीचीनम् | = O.K. if that is so. (फिर ठीक है ।)

एवं चेत् कथम् ? = How to get on, if it is so? (ऐसा तो कैसे?)

मां किञ्चित् स्मारयतु | = Please remind me. (कुछ मत याद करवाओ)

तं अहं सम्यक् जानामि | = I know him well. (मैं उसे अच्छे से जानता हूँ)

तदानीमेव उक्तवान् किल ? = Haven't I told you already? (उस समय ही बोला था न?)

कदा उक्तवान् भो: ? = When did you say so? (कब बोला यार)

यत्किमपि भवतु | = Happen what may. (कुछ भी हो)

सः बहु समीचीनः | = He is a good fellow. (वह बहुत अच्छा है ।)

सः बहु रुक्षः | = He is very rough. (वह बहुत रूखा है)

तद्विषये चिन्ता मास्तु | = Don't worry about that. (उस विषय में चिन्ता मत करो)

तथैव इति न नियम: | = It is not like that. (वैसा ही कोई नियम नहीं है)

कर्तुं शक्यं, किञ्चित् समयः अपेक्षते | = I We can do it, but require time. (कर सकते हैं थोड़ा समय चाहिए)

एतावत् अपि कृतवान् ! = At least he has done this much. (इतना कर लिया ।)

द्रष्टुं एव न शक्यते | = Can't see it. (देख ही नहीं सकते ।)

तत्रैव कुत्रापि स्यात् | = It may be somewhere there. (वहीं कहीं पर है ।)

यथार्थं वदामि | = i am telling the truth. (सच बोलता हूँ)

एवं भवितुं अर्हति | = This is O.K. / all right. (ऐसा हो सकता है ।)

कदाचित् एवमपि स्यात् | = It may be like this sometimes. (शायद ऐसा ही है)

अहं तावदपि न जानामि वा ? = Don't I know that much? (मैं उतना भी नहीं जानता हूँ क्या?)

तत्र गत्वा किं करोति ? = What are you going to do there? (वहां जाकर क्या करते हो?)

पुनः आगच्छन्तु | = Do come again. (फिर से आईयें ।)

मम किमपि क्लेशः नस्ति | = It is no trouble to me. (मेरी कोई समस्या नहीं है ।)

एतद् कष्टं न | = This is not difficult. (यह कष्टकारी नहीं है ।)

भो:, आनीतवान् वा | = Have you brought it? (यार, लाया क्या?)

भवतः कृते कः उक्तवान् ? = Who told you this? (आपके लिए किसने बोला?)

किञ्चिदनन्तरं आगच्छेत् | = He/It may come sometime later. (कुछ देर बाद आईए)

प्रायः तथा न स्यात् | = by and large, it may not be so. (लगभग वैसा नहीं है ।)

चिन्ता मास्तु, श्व: ददातु | = It is no bother, return it tomorrow. (चिन्ता मत करो, कल दो)

अहं पुनः सूचयामि | = I will let you know. (मैं फिर से सूचना देता हूँ )

अद्य आसीत् वा ? = Was it today? (आज है क्या?)

अवश्यं आगच्छामि | = Certainly, I will come. (जरूर आऊँगा)

नागराजः अस्ति वा ? = Is Nagrajah in? (नागराज है क्या?)

किमर्थं तत् एवं अभवत् ? = Why did it happen so? (क्यों वैसा हो गया?)

तत्र आसीत् वा ? = Was it there? (वहां था क्या?)

किमपि उक्तवान् वा ? = did you say something? (कुछ बोला क्या?)

कुत: आनीतवान् ? = Where did you bring it from? (कहां से लाया?)

अन्यत् कार्यं किमपि नास्ति | = Do not have any other work. (और कोई काम नहीं है ।)

मम वचनं शृणोतु | = Please listen to me. (मेरी बात सुनो)

एतत् सत्यं किल ? = It is true, isn't it? (यह सच क्या?)

तद् अहं अपि जानामि | = I know it myself. (वह मैं नहीं जानता हूँ )

तावद् आवश्यकं न | = It is not needed so badly. (उतना जरूरी नहीं)

भवत: का हानि: ? = what loss is it to you? (आपकी क्या हानि है ।)

किमर्थं एतावान् विलम्बः ? = Why are you late? (क्यों इतना देर से?)

यथेष्टं अस्ति | = Available in plenty. (जैसा चाहते हो)

भवतः अभिप्रायः कः ? = What is your opinion? (आपका आशयः क्या है ।)

अस्य किं कारणम् = What is the reason for this? (इसका क्या कारण है ।)

स्वयमेव करोति वा ? = Do you do it yourself? (खुद ही करते हो क्या?)

तत् न रोचते | = I don't like it. (मुझे पसन्द नहीं है ।)

उक्तं एव वदति सः | = He has been repeating the same thing. (वह उसी को ही बोलता है ।)

अन्यथा बहु कष्टम् | = It will be a big botheration if it is not so. (नहीं तो बहुत कष्टकारी है ।)

किमर्थं पूर्वं न उक्तवान् ? = Why didn't you say it earlier? (पहले क्यों नहीं बताया?)

स्पष्टं न जानामि | = Don't know exactly. (सही से नहीं जानता हूँ ।)

निश्चयः नास्ति | = not sure. (निश्चित नहीं है)

कुत्र आसीत भवान् ? = Where were you? (कहां थे आप?)

भीति: मास्तु | = Don't frightened. (भय मत करो)

भयस्य कारणं नास्ति | = Not to fear. (भय कारण नहीं है ।)

तदहं बहु इच्छामि | = I like it very much. (मैं इसे बहुत चाहता हूँ।)

कियत् लज्जास्पदम् ? = what a shame? (कितनी शर्म की बात है।)

सः मम दोषः न | = it is not my fault. (वह मेरा दोष नहीं है ।)

मम तु आक्षेपः नास्ति | = I have no objection. (मेरा कोई आक्षेप नहीं है ।)

सः शीघ्रकोपी | = He is short-tempered. (वह जल्दी गुस्सा करता है ।)

तीव्रं मा परिगणयतु | = Do not take it seriously. (इसको गम्भीरता से मत लो)

युक्ते समये आगतवान् | = You have come at the right time. (आप सही समय पर आए हो)

बहु जल्पति भो: | = He talks too much. (बहुत बातुनी है यार)

एषा केवलं किंवदन्ती | = it is just gossip. (वह तो गपशप करती है ।)

किमपि न भवति | = Nothing happens. (कुछ नहीं होता है ।)

एवमेव आगतवान् = Just to came to call on you. (ऐसे ही आए ।)

विना कारणं किमर्थं गन्तव्यम् ? = Why go there unnecessarily? (बिना कारण से क्यों जाना है।)

भवतः वचनं सत्यम् | = You are right. (आपका बात सही है ।)

मम वचनं कः शृणोति ? = Who listens to me? (मेरी बात कौन सुनता है ।)

तदा तद् न स्फुरितम् | = it did not flash me then. (उस समय वो याद नहीं आई)

किमर्थं तावती चिन्ता ? = Why so much botheration. (क्यों उतनी चिन्ता?)

भवतः किं कष्टं अस्ति ? = What your trouble is? (आपको क्या कष्ट है ?)

एवं न भवितव्यं आसीत् | = It should not have happened. (ऐसा नहीं होना चाहिए था ।)

अन्यथा न चिन्तयतु | = Don't mistake me. (और मत सोचिए ।)

if any mistake plz correct it...

No comments:

Post a Comment