Thursday, January 18, 2018

Sholey dialogs I Sanskrit

Sholey in Sanskrit:

१.बसंती इन कुत्तोंके सामने मत नाचना
= हे बसन्ति एतेषां श्वानानाम् पुरत: मा नृत्य |
२.अरे ओ सांबा,कितना इनाम रखे हैं सरकार हमपर?
= हे साम्बा,सर्वकारेण कति पारितोषिकानि अस्माकं कृते
उद्घोषितानि?
३.चल धन्नो आज तेरी बसंती की इज्जत का सवाल है
= धन्नो,(चलतु वा) धावतु अद्य तव बसन्त्य: लज्जाया: प्रश्न:
अस्ति |
४.जो डर गया समझो वो मर गया
= य भीत:भवेत् स:मृत:एव मन्य |
५.आधे इधर जाओ आधे उधर जाओ और बाकी हमारे साथ आओ
= केचन पुरुषा:अत्र गच्छन्तु केचन पुरुषा: तत्र गच्छन्तु
शेषा:पुरुषा:मया सह आगच्छतु|
६.सरदार, मैने आपका नमक खाया है
= हे प्रधानपुरुष: मया तव लवणम् खाद्यते |
७.अब गोली खा.
= अधुना गोलीम् खाद |
८.सुअर के बच्चो....
= हे सुकराणां अपत्यानि.....|
९.तेरा क्या होगा कालिया...
= हे कालिया तव किं भवेत् ?
१०.ये हाथ मुझे दे दे ठाकुर
= ठाकूर,यच्छतु मह्यं तव करौ |
११.हम अंग्रेजों के जमाने के जेलर है
= अहं आंग्लपुरुषाणाम् समयस्य कारानिरीक्षक: अस्ति |
१२.तुम्हारा नाम क्या है बसंती?
= बसन्ति किं तव नामधेयम् ?
१३,होली कब है कब है होली..?
= कदा होलिकोत्सव: कदा होलिकोत्सव:?

No comments:

Post a Comment